Original

धनुर्वेदे मत्समो नास्ति लोके पराक्रमे वा मम कोऽस्ति तुल्यः ।को वाप्यन्यो मत्समोऽस्ति क्षमायां तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ॥ ३० ॥

Segmented

धनुर्वेदे मद्-समः न अस्ति लोके पराक्रमे वा मम को ऽस्ति तुल्यः को वा अपि अन्यो मद्-समः ऽस्ति क्षमायाम् तथा क्रोधे सदृशो ऽन्यो न मे ऽस्ति

Analysis

Word Lemma Parse
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
वा वा pos=i
मम मद् pos=n,g=,c=6,n=s
को pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तुल्यः तुल्य pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अन्यो अन्य pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
क्षमायाम् क्षमा pos=n,g=f,c=7,n=s
तथा तथा pos=i
क्रोधे क्रोध pos=n,g=m,c=7,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat