Original

त्वया नाथेन गोविन्द ध्रुव एष जयो मम ।प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ॥ ३ ॥

Segmented

त्वया नाथेन गोविन्द ध्रुव एष जयो मम प्रसन्नो यस्य मे ऽद्य त्वम् भूत-भव्य-भवत्-प्रभुः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
ध्रुव ध्रुव pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
जयो जय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भवत् भू pos=va,comp=y,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s