Original

अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् ।युध्यन्तं कौरवान्संख्ये पातयन्तं च सूतजम् ।भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ॥ २९ ॥

Segmented

अद्य पश्यन्तु संग्रामे धनंजयम् अमर्षणम् युध्यन्तम् कौरवान् संख्ये पातयन्तम् च सूतजम् भवत्-सकाशे वक्ष्ये च पुनः एव आत्म-संस्तवम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
संग्रामे संग्राम pos=n,g=m,c=7,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
कौरवान् कौरव pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
पातयन्तम् पातय् pos=va,g=m,c=2,n=s,f=part
pos=i
सूतजम् सूतज pos=n,g=m,c=2,n=s
भवत् भवत् pos=a,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
pos=i
पुनः पुनर् pos=i
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
संस्तवम् संस्तव pos=n,g=m,c=2,n=s