Original

धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव ।अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ॥ २८ ॥

Segmented

धृष्टद्युम्न-शिखण्डिन् पाञ्चालानाम् च माधव अधि आनृण्यम् गमिष्यामि हत्वा कर्णम् महा-रणे

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिन् शिखण्डिन् pos=n,g=m,c=4,n=d
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
माधव माधव pos=n,g=m,c=8,n=s
अधि अधि pos=i
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
हत्वा हन् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s