Original

अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् ।प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ॥ २७ ॥

Segmented

अहम् हत्वा रणे कर्णम् पुत्रम् च अस्य महा-रथम् प्रीतिम् दास्यामि भीमस्य यमयोः सात्यकेः अपि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हत्वा हन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
भीमस्य भीम pos=n,g=m,c=6,n=s
यमयोः यम pos=n,g=m,c=6,n=d
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
अपि अपि pos=i