Original

न जाने च कथं प्रीतिः शैनेयस्याद्य माधव ।भविष्यति हते कर्णे मयि चापि जयाधिके ॥ २६ ॥

Segmented

न जाने च कथम् प्रीतिः शैनेयस्य अद्य माधव भविष्यति हते कर्णे मयि च अपि जय-अधिके

Analysis

Word Lemma Parse
pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat
pos=i
कथम् कथम् pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
माधव माधव pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
हते हन् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
अपि अपि pos=i
जय जय pos=n,comp=y
अधिके अधिक pos=a,g=m,c=7,n=s