Original

अद्य कर्णे हते युद्धे सोमकानां महारथाः ।कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ॥ २५ ॥

Segmented

अद्य कर्णे हते युद्धे सोमकानाम् महा-रथाः कृतम् कार्यम् च मन्यन्ताम् मित्र-कार्य-ईप्सवः युधि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=2,n=s
pos=i
मन्यन्ताम् मन् pos=v,p=3,n=p,l=lot
मित्र मित्र pos=n,comp=y
कार्य कार्य pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s