Original

अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् ।हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥ २४ ॥

Segmented

अद्य दुःखम् अहम् मोक्ष्ये त्रयोदश-समार्जितम् हत्वा कर्णम् रणे कृष्ण शम्बरम् मघवान् इव

Analysis

Word Lemma Parse
अद्य अद्य pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मोक्ष्ये मुच् pos=v,p=1,n=s,l=lrt
त्रयोदश त्रयोदशन् pos=a,comp=y
समार्जितम् समार्जय् pos=va,g=n,c=2,n=s,f=part
हत्वा हन् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
शम्बरम् शम्बर pos=n,g=m,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i