Original

अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् ।क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ॥ २३ ॥

Segmented

अद्य अहम् अनृणः कृष्ण भविष्यामि धनुर्भृताम् क्रोधस्य च कुरूणाम् च शराणाम् गाण्डिवस्य च

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनृणः अनृण pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
धनुर्भृताम् धनुर्भृत् pos=n,g=m,c=6,n=p
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
शराणाम् शर pos=n,g=m,c=6,n=p
गाण्डिवस्य गाण्डिव pos=n,g=n,c=6,n=s
pos=i