Original

अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः ।विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ॥ २० ॥

Segmented

अद्य कर्णे हते कृष्ण धार्तराष्ट्राः स राजकाः विद्रवन्तु दिशो भीताः सिंह-त्रस्ताः मृगा इव

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
राजकाः राजक pos=n,g=m,c=1,n=p
विद्रवन्तु विद्रु pos=v,p=3,n=p,l=lot
दिशो दिश् pos=n,g=f,c=2,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
सिंह सिंह pos=n,comp=y
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
मृगा मृग pos=n,g=m,c=1,n=p
इव इव pos=i