Original

ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः ।दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥ २ ॥

Segmented

ततो ज्याम् अनुमृज्य आशु व्याक्षिपद् गाण्डिवम् धनुः दध्रे कर्ण-विनाशाय केशवम् च अभ्यभाषत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ज्याम् ज्या pos=n,g=f,c=2,n=s
अनुमृज्य अनुमृज् pos=vi
आशु आशु pos=i
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दध्रे धृ pos=v,p=3,n=s,l=lit
कर्ण कर्ण pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan