Original

हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् ।तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ॥ १८ ॥

Segmented

हन्ता अहम् पाण्डवान् सर्वान् स पुत्रान् इति यो ऽब्रवीत् तम् अद्य कर्णम् हन्तास्मि मिषताम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
हन्ता हन् pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इति इति pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
मिषताम् मिष् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p