Original

अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् ।अनृतं तत्करिष्यन्ति मामका निशिताः शराः ॥ १७ ॥

Segmented

अहम् वः पाण्डु-पुत्रेभ्यः त्रास्यामि इति यद् अब्रवीत् अनृतम् तत् करिष्यन्ति मामका निशिताः शराः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रेभ्यः पुत्र pos=n,g=m,c=5,n=p
त्रास्यामि त्रा pos=v,p=1,n=s,l=lrt
इति इति pos=i
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अनृतम् अनृत pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
मामका मामक pos=a,g=m,c=1,n=p
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p