Original

अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् ।दुरोदरं च गाण्डीवं मण्डलं च रथं मम ॥ १३ ॥

Segmented

अद्य असौ सौबलः कृष्ण ग्लहम् जानातु वै शरान् दुरोदरम् च गाण्डीवम् मण्डलम् च रथम् मम

Analysis

Word Lemma Parse
अद्य अद्य pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
ग्लहम् ग्लह pos=n,g=m,c=2,n=s
जानातु ज्ञा pos=v,p=3,n=s,l=lot
वै वै pos=i
शरान् शर pos=n,g=m,c=2,n=p
दुरोदरम् दुरोदर pos=n,g=m,c=2,n=s
pos=i
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s