Original

अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् ।स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥ १२ ॥

Segmented

अद्य दृष्ट्वा मया कर्णम् शरैः विशकलीकृतम् स्मरताम् तव वाक्यानि शमम् प्रति जनेश्वरः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
दृष्ट्वा दृश् pos=vi
मया मद् pos=n,g=,c=3,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
विशकलीकृतम् विशकलीकृ pos=va,g=m,c=2,n=s,f=part
स्मरताम् स्मृ pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
शमम् शम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s