Original

अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् ।पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ॥ १० ॥

Segmented

अद्य राज्यात् सुखाच् च एव श्रियो राष्ट्रात् तथा पुरात् पुत्रेभ्यः च महा-बाहो धृतराष्ट्रो वियोक्ष्यते

Analysis

Word Lemma Parse
अद्य अद्य pos=i
राज्यात् राज्य pos=n,g=n,c=5,n=s
सुखाच् सुख pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
श्रियो श्री pos=n,g=f,c=5,n=s
राष्ट्रात् राष्ट्र pos=n,g=n,c=5,n=s
तथा तथा pos=i
पुरात् पुर pos=n,g=n,c=5,n=s
पुत्रेभ्यः पुत्र pos=n,g=m,c=5,n=p
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
वियोक्ष्यते वियुज् pos=v,p=3,n=s,l=lrt