Original

संजय उवाच ।स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् ।विशोकः संप्रहृष्टश्च क्षणेन समपद्यत ॥ १ ॥

Segmented

संजय उवाच स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् विशोकः सम्प्रहृष्टः च क्षणेन समपद्यत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
भारत भारत pos=n,g=m,c=8,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
विशोकः विशोक pos=a,g=m,c=1,n=s
सम्प्रहृष्टः सम्प्रहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan