Original

हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूबरकेति चोक्तः ।तन्मे राजा प्रोक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिसिंह ॥ ६२ ॥

Segmented

हन्याम् अहम् केशव तम् प्रसह्य भीमो हन्यात् तूबरकैः इति च उक्तवान् तन् मे राजा प्रोक्तवांस् ते समक्षम् धनुः देहि इति असकृद् वृष्णि-सिंह

Analysis

Word Lemma Parse
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
केशव केशव pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रसह्य प्रसह् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
तूबरकैः तूबरक pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रोक्तवांस् प्रवच् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
असकृद् असकृत् pos=i
वृष्णि वृष्णि pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s