Original

ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः ।चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥ ९ ॥

Segmented

ततो ऽर्जुनो हयान् हत्वा सर्वांस् तस्य महात्मनः चकार समरे भूमिम् शोणित-ओघ-तरंगिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
चकार कृ pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
तरंगिन् तरंगिन् pos=a,g=f,c=2,n=s