Original

स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः ।वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥ ८ ॥

Segmented

स दिशो विदिशः च एव छादयित्वा विजिह्म-गेभिः वासुदेवम् त्रिभिः बाणैः अविध्यद् दक्षिणे भुजे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
विदिशः विदिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
छादयित्वा छादय् pos=vi
विजिह्म विजिह्म pos=a,comp=y
गेभिः pos=a,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
भुजे भुज pos=n,g=m,c=7,n=s