Original

तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव ।हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥ ७२ ॥

Segmented

ताव् अभ्यनन्दद् राजा हि विवस्वान् अश्विनाव् इव हते महा-असुरे जम्भे शक्र-विष्णू यथा गुरुः

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=2,n=d
अभ्यनन्दद् अभिनन्द् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
अश्विनाव् अश्विन् pos=n,g=m,c=2,n=d
इव इव pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
असुरे असुर pos=n,g=m,c=7,n=s
जम्भे जम्भ pos=n,g=m,c=7,n=s
शक्र शक्र pos=n,comp=y
विष्णू विष्णु pos=n,g=m,c=2,n=d
यथा यथा pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s