Original

तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ ।मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ॥ ७१ ॥

Segmented

तौ दृष्ट्वा पुरुष-व्याघ्रौ क्षेमिणौ पुरुष-ऋषभ मुदा अभ्युपगतौ कृष्णाव् अश्विनाव् इव वासवम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
क्षेमिणौ क्षेमिन् pos=a,g=m,c=2,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
अभ्युपगतौ अभ्युपगम् pos=va,g=m,c=2,n=d,f=part
कृष्णाव् कृष्ण pos=n,g=m,c=2,n=d
अश्विनाव् अश्विन् pos=n,g=m,c=2,n=d
इव इव pos=i
वासवम् वासव pos=n,g=m,c=2,n=s