Original

ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम् ।रथादुभौ प्रत्यवरुह्य तस्माद्ववन्दतुर्धर्मराजस्य पादौ ॥ ७० ॥

Segmented

ततस् तु गत्वा पुरुष-प्रवीरौ राजानम् आसाद्य शयानम् एकम् रथाद् उभौ प्रत्यवरुह्य तस्माद् ववन्दतुः धर्मराजस्य पादौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
गत्वा गम् pos=vi
पुरुष पुरुष pos=n,comp=y
प्रवीरौ प्रवीर pos=n,g=m,c=1,n=d
राजानम् राजन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
प्रत्यवरुह्य प्रत्यवरुह् pos=vi
तस्माद् तद् pos=n,g=m,c=5,n=s
ववन्दतुः वन्द् pos=v,p=3,n=d,l=lit
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d