Original

प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम् ।संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ॥ ६९ ॥

Segmented

प्रत्यनीके व्यवस्थाप्य भीमसेनम् अरिंदमम् संदिश्य च एव राज-इन्द्र युद्धम् प्रति वृकोदरम्

Analysis

Word Lemma Parse
प्रत्यनीके प्रत्यनीक pos=n,g=n,c=7,n=s
व्यवस्थाप्य व्यवस्थापय् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
संदिश्य संदिश् pos=vi
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s