Original

चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् ।अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥ ६६ ॥

Segmented

चोदय अश्वान् हृषीकेश विगाह्य एतम् रथ-अर्णवम् अजातशत्रुम् राजानम् द्रष्टुम् इच्छामि केशव

Analysis

Word Lemma Parse
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
विगाह्य विगाह् pos=vi
एतम् एतद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
अजातशत्रुम् अजातशत्रु pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s