Original

तद्भीमसेनस्य वचो निशम्य सुदुर्वचं भ्रातुरमित्रमध्ये ।द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं प्रोवाच वृष्णिप्रवरं तदानीम् ॥ ६५ ॥

Segmented

तद् भीमसेनस्य वचो निशम्य सु दुर्वचम् भ्रातुः अमित्र-मध्ये द्रष्टुम् कुरुश्रेष्ठम् अभिप्रयातुम् प्रोवाच वृष्णि-प्रवरम् तदानीम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
सु सु pos=i
दुर्वचम् दुर्वच pos=a,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
द्रष्टुम् दृश् pos=vi
कुरुश्रेष्ठम् कुरुश्रेष्ठ pos=n,g=m,c=2,n=s
अभिप्रयातुम् अभिप्रया pos=vi
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वृष्णि वृष्णि pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
तदानीम् तदानीम् pos=i