Original

अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमाश्रित्य कुरुप्रवीर ।संशप्तकान्प्रतियोत्स्यामि संख्ये सर्वानहं याहि धनंजयेति ॥ ६४ ॥

Segmented

अथ अब्रवीत् अर्जुनम् भीमसेनः स्व-वीर्यम् आश्रित्य कुरु-प्रवीर संशप्तकान् प्रतियोत्स्यामि संख्ये सर्वान् अहम् याहि धनंजय इति

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
कुरु कुरु pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
संख्ये संख्य pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
याहि या pos=v,p=2,n=s,l=lot
धनंजय धनंजय pos=n,g=m,c=8,n=s
इति इति pos=i