Original

ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकं स्थिता मे ।एतानहत्वा न मया तु शक्यमितोऽपयातुं रिपुसंघगोष्ठात् ॥ ६३ ॥

Segmented

ततो ऽब्रवीद् अर्जुनो भीमसेनम् संशप्तकाः प्रत्यनीकम् स्थिता मे एतान् अ हत्वा न मया तु शक्यम् इतो ऽपयातुम् रिपु-संघ-गोष्ठात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
प्रत्यनीकम् प्रत्यनीक pos=n,g=n,c=1,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
हत्वा हन् pos=vi
pos=i
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
इतो इतस् pos=i
ऽपयातुम् अपया pos=vi
रिपु रिपु pos=n,comp=y
संघ संघ pos=n,comp=y
गोष्ठात् गोष्ठ pos=n,g=m,c=5,n=s