Original

भीम उवाच ।त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य ।अहं हि यद्यर्जुन यामि तत्र वक्ष्यन्ति मां भीत इति प्रवीराः ॥ ६२ ॥

Segmented

भीम उवाच त्वम् एव जानीहि महा-अनुभावैः राज्ञः प्रवृत्तिम् भरत-ऋषभस्य अहम् हि यद्य् अर्जुन यामि तत्र वक्ष्यन्ति माम् भीत इति प्रवीराः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
अनुभावैः अनुभाव pos=n,g=m,c=8,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
यद्य् यदि pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
यामि या pos=v,p=1,n=s,l=lat
तत्र तत्र pos=i
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
भीत भी pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p