Original

स संशयं गमितः पाण्डवाग्र्यः संख्येऽद्य कर्णेन महानुभावः ।ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य ॥ ६१ ॥

Segmented

स संशयम् गमितः पाण्डव-अग्र्यः संख्ये ऽद्य कर्णेन महा-अनुभावः ज्ञातुम् प्रयाह्य् आशु तम् अद्य भीम स्थास्याम्य् अहम् शत्रु-गणान् निरुध्य

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
गमितः गमय् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ऽद्य अद्य pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
प्रयाह्य् प्रया pos=v,p=2,n=s,l=lot
आशु आशु pos=i
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
भीम भीम pos=n,g=m,c=8,n=s
स्थास्याम्य् स्था pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
निरुध्य निरुध् pos=vi