Original

यः संप्रहारे निशि संप्रवृत्ते द्रोणेन विद्धोऽतिभृशं तरस्वी ।तस्थौ च तत्रापि जयप्रतीक्षो द्रोणेन यावन्न हतः किलासीत् ॥ ६० ॥

Segmented

यः संप्रहारे निशि सम्प्रवृत्ते द्रोणेन विद्धो अति भृशम् तरस्वी तस्थौ च तत्र अपि जय-प्रतीक्षः द्रोणेन यावन् न हतः किल आसीत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
संप्रहारे सम्प्रहार pos=n,g=m,c=7,n=s
निशि निश् pos=n,g=f,c=7,n=s
सम्प्रवृत्ते सम्प्रवृत् pos=va,g=m,c=7,n=s,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
अति अति pos=i
भृशम् भृशम् pos=i
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
pos=i
तत्र तत्र pos=i
अपि अपि pos=i
जय जय pos=n,comp=y
प्रतीक्षः प्रतीक्ष pos=a,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
यावन् यावत् pos=i
pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan