Original

यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया ।तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥ ६ ॥

Segmented

यद् यत् हि व्याक्षिपद् युद्धे पाण्डवो ऽस्त्रम् जिघांसया तत् तद् अस्त्रम् महा-इष्वासः द्रोणपुत्रो व्यशातयत्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
हि हि pos=i
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
युद्धे युद्ध pos=n,g=n,c=7,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan