Original

अर्जुन उवाच ।तस्माद्भवाञ्शीघ्रमितः प्रयातु राज्ञः प्रवृत्त्यै कुरुसत्तमस्य ।नूनं हि विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ ॥ ५९ ॥

Segmented

अर्जुन उवाच तस्माद् भवाञ् शीघ्रम् इतः प्रयातु राज्ञः प्रवृत्त्यै कुरु-सत्तमस्य नूनम् हि विद्धो अति भृशम् पृषत्कैः कर्णेन राजा शिबिरम् गतो ऽसौ

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्माद् तस्मात् pos=i
भवाञ् भवत् pos=a,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
इतः इतस् pos=i
प्रयातु प्रया pos=v,p=3,n=s,l=lot
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रवृत्त्यै प्रवृत्ति pos=n,g=f,c=4,n=s
कुरु कुरु pos=n,comp=y
सत्तमस्य सत्तम pos=a,g=m,c=6,n=s
नूनम् नूनम् pos=i
हि हि pos=i
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
अति अति pos=i
भृशम् भृशम् pos=i
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
कर्णेन कर्ण pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s