Original

भीम उवाच ।अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः ।कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथंचन ॥ ५८ ॥

Segmented

भीम उवाच अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः कर्ण-बाण-विभुज्-अङ्गः यदि जीवेत् कथंचन

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपयात अपया pos=va,g=m,c=7,n=s,f=part
इतो इतस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
बाण बाण pos=n,comp=y
विभुज् विभुज् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
यदि यदि pos=i
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i