Original

द्रौणिं पराजित्य ततोग्रधन्वा कृत्वा महद्दुष्करमार्यकर्म ।आलोकयामास ततः स्वसैन्यं धनंजयः शत्रुभिरप्रधृष्यः ॥ ५५ ॥

Segmented

द्रौणिम् पराजित्य ततोग्रधन्वा कृत्वा महद् आर्य-कर्म आलोकयामास ततः स्व-सैन्यम् धनंजयः शत्रुभिः अप्रधृष्यः

Analysis

Word Lemma Parse
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
पराजित्य पराजि pos=vi
ततोग्रधन्वा कृ pos=vi
कृत्वा महत् pos=a,g=n,c=2,n=s
महद् दुष्कर pos=a,g=n,c=2,n=s
आर्य आर्य pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
आलोकयामास आलोकय् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
अप्रधृष्यः अप्रधृष्य pos=a,g=m,c=1,n=s