Original

युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत ।दुःसहं वज्रिणा संख्ये पराजिग्ये भृगोः सुतम् ॥ ५४ ॥

Segmented

युद्धम् कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत दुःसहम् वज्रिणा संख्ये पराजिग्ये भृगोः सुतम्

Analysis

Word Lemma Parse
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
दुःसहम् दुःसह pos=a,g=m,c=2,n=s
वज्रिणा वज्रिन् pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
पराजिग्ये पराजि pos=v,p=3,n=s,l=lit
भृगोः भृगु pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s