Original

गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया ।सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥ ५३ ॥

Segmented

गच्छन्न् एव तु कौन्तेयो धर्मराज-दिदृक्षया सैन्यम् आलोकयामास न अपश्यत् तत्र च अग्रजम्

Analysis

Word Lemma Parse
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
धर्मराज धर्मराज pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
आलोकयामास आलोकय् pos=v,p=3,n=s,l=lit
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
pos=i
अग्रजम् अग्रज pos=n,g=m,c=2,n=s