Original

अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः ।तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥ ५१ ॥

Segmented

अर्जुनम् च अब्रवीत् कृष्णो भृशम् राजा परिक्षतः तम् आश्वास्य कुरु-श्रेष्ठ ततः कर्णम् हनिष्यसि

Analysis

Word Lemma Parse
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
परिक्षतः परिक्षन् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आश्वास्य आश्वासय् pos=vi
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हनिष्यसि हन् pos=v,p=2,n=s,l=lrt