Original

ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम् ।श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष ॥ ५० ॥

Segmented

ततो जनार्दनः प्रायाद् द्रष्टुम् इच्छन् युधिष्ठिरम् श्रमेण ग्राहयिष्यंः च कर्णम् युद्धेन मारिष

Analysis

Word Lemma Parse
ततो ततस् pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
द्रष्टुम् दृश् pos=vi
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
ग्राहयिष्यंः ग्राहय् pos=va,g=m,c=1,n=s,f=part
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s