Original

अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव ।तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ॥ ५ ॥

Segmented

अर्जुनस् तु ततो दिव्यम् अस्त्रम् चक्रे हसन्न् इव तद् अस्त्रम् ब्राह्मणो युद्धे वारयामास भारत

Analysis

Word Lemma Parse
अर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s