Original

पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् ।नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन ॥ ४६ ॥

Segmented

पश्य कृष्ण महा-बाहो भार्गव-अस्त्रस्य विक्रमम् न एतत् अस्त्रम् हि समरे शक्यम् हन्तुम् कथंचन

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भार्गव भार्गव pos=n,comp=y
अस्त्रस्य अस्त्र pos=n,g=n,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
हन्तुम् हन् pos=vi
कथंचन कथंचन pos=i