Original

अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनंजयः ।भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ॥ ४५ ॥

Segmented

अथ अब्रवीत् वासुदेवम् कुन्ती-पुत्रः धनंजयः भार्गव-अस्त्रम् महा-घोरम् दृष्ट्वा तत्र

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भार्गव भार्गव pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i