Original

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ।प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥ ४४ ॥

Segmented

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः अर्जुनम् वासुदेवम् च व्याक्रोशन्त मुहुः मुहुः प्रेतराज-पुरे यद्वत् प्रेतराजम् विचेतसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
व्याक्रोशन्त व्याक्रुश् pos=v,p=3,n=p,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
प्रेतराज प्रेतराज pos=n,comp=y
पुरे पुर pos=n,g=n,c=7,n=s
यद्वत् यद्वत् pos=i
प्रेतराजम् प्रेतराज pos=n,g=m,c=2,n=s
विचेतसः विचेतस् pos=a,g=m,c=1,n=p