Original

वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष ।वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥ ४३ ॥

Segmented

वध्यमानांस् तु तान् दृष्ट्वा सूतपुत्रेण मारिष वित्रेसुः सर्व-भूतानि तिर्यग्योनि-गतानि अपि

Analysis

Word Lemma Parse
वध्यमानांस् वध् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतानि गम् pos=va,g=n,c=1,n=p,f=part
अपि अपि pos=i