Original

ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह ।तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ।चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ॥ ४१ ॥

Segmented

ते वध्यमानाः कर्णेन पाञ्चालाः चेदिभिः सह तत्र तत्र व्यमुह्यन्त वन-दाहे यथा द्विपाः चुक्रुशुस् ते नर-व्याघ्र यथा प्राक् वा नर-उत्तमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
चेदिभिः चेदि pos=n,g=m,c=3,n=p
सह सह pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
व्यमुह्यन्त विमुह् pos=v,p=3,n=p,l=lan
वन वन pos=n,comp=y
दाहे दाह pos=n,g=m,c=7,n=s
यथा यथा pos=i
द्विपाः द्विप pos=n,g=m,c=1,n=p
चुक्रुशुस् क्रुश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
प्राक् प्राक् pos=i
वा वा pos=i
नर नर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p