Original

कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः ।दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः ॥ ४० ॥

Segmented

कर्णस् त्व् एको युधाम् श्रेष्ठो विधूम इव पावकः दहञ् शत्रून् नर-व्याघ्र शुशुभे स परंतपः

Analysis

Word Lemma Parse
कर्णस् कर्ण pos=n,g=m,c=1,n=s
त्व् तु pos=i
एको एक pos=n,g=m,c=1,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
दहञ् दह् pos=va,g=m,c=1,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s