Original

अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः ।विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥ ४ ॥

Segmented

अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महा-रथाः विस्मयम् परमम् गत्वा प्रैक्षन्त कुरवस् तदा

Analysis

Word Lemma Parse
अवच्छन्नौ अवच्छद् pos=va,g=m,c=2,n=d,f=part
ततः ततस् pos=i
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
प्रैक्षन्त प्रेक्ष् pos=v,p=3,n=p,l=lan
कुरवस् कुरु pos=n,g=m,c=1,n=p
तदा तदा pos=i