Original

प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः ।व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥ ३९ ॥

Segmented

प्राकम्पत मही राजन् निहतैस् तैस् ततस् ततः व्याकुलम् सर्वम् अभवत् पाण्डवानाम् महद् बलम्

Analysis

Word Lemma Parse
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निहतैस् निहन् pos=va,g=m,c=3,n=p,f=part
तैस् तद् pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
ततः ततस् pos=i
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s