Original

निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः ।रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः ॥ ३८ ॥

Segmented

निपतद्भिः गजै राजन् नरैः च अपि सहस्रशः रथैः च अपि नर-व्याघ्र हयैः च अपि समन्ततः

Analysis

Word Lemma Parse
निपतद्भिः निपत् pos=va,g=m,c=3,n=p,f=part
गजै गज pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नरैः नर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
सहस्रशः सहस्रशस् pos=i
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
हयैः हय pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
समन्ततः समन्ततः pos=i