Original

ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः ।संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन ॥ ३६ ॥

Segmented

ज्वलितैस् तैः महा-घोरैः कङ्क-बर्हिण-वाजितैः संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
ज्वलितैस् ज्वल् pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
घोरैः घोर pos=a,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s